10 Lines On Gautam Buddha In Sanskrit

गौतम बुद्ध पर 10 लाइन संस्कृत में लिखिए (Write 10 Lines On Gautam Buddha In Sanskrit), इस तरह के प्रश्न अक्सर परीक्षाओं में पूछ लिए जाते हैं। यदि आप एक स्टूडेंट हैं और गौतम बुद्ध के बारे में 10 लाइन संस्कृत में जानना चाहते हैं तो आप बिलकुल सही जगह पर हैं। इस लेख में मैंने आपके लिए 10 Lines About Gautam Buddha In Sanskrit लिखी है जिसे पढ़ कर आप अपने एग्जाम में भी लिख सकते हैं।

तो चलिए पढ़ते हैं।

10 Lines On Gautam Buddha In Sanskrit
10 Lines On Gautam Buddha In Sanskrit

10 Lines On Gautam Buddha In Sanskrit

गौतम बुद्ध पर 10 वाक्य संस्कृत में निम्नलिखित है:

  • गौतमबुद्धस्य जन्म ५६३ ई.पूर्वं शाक्यगणराज्यस्य राजधानी कपिलवस्तुसमीपे लुम्बिनी-नगरे (वर्तमाननेपाले स्थितम्) अभवत् ।
  • गौतमबुद्धस्य बाल्यकालस्य नाम सिद्धार्थः आसीत् ।
  • गौतमबुद्धस्य मातुः नाम मायादेवी पितुः नाम शुदोधनम् आसीत् ।
  • बुद्धस्य जन्मनः ७ दिवसाभ्यन्तरे एव तस्य माता मृता ।
  • मातुः मृत्योः अनन्तरं सः मातुलस्य, सौतेयमातुः च पालितः ।
  • सः यशोधरेण सह विवाहितः आसीत् ।
  • तस्य पुत्रस्य नाम राहुलः आसीत् ।
  • २६ वर्षे सिद्धार्थः तपस्वीत्वं स्वीकृतवान् आसीत् ।
  • गौतमबुद्धः बौद्धधर्मस्य संस्थापकः आसीत् ।
  • महात्मा बुद्धस्य मृत्युः कुशीनगरे ४८३ तमे वर्षे, अशीतिवर्षीयः अभवत् ।

5 Lines On Gautam Buddha In Sanskrit

गौतम बुद्ध पर 5 वाक्य संस्कृत में निम्नलिखित है:

  • गौतमबुद्धस्य जन्म ५६३ ई.पूर्वं लुम्बिनी (नेपाल) नगरे अभवत् ।
  • गौतमबुद्धस्य बाल्यकालस्य नाम सिद्धार्थः आसीत् ।
  • शुद्धोधनः गौतमबुद्धस्य पिता आसीत् ।
  • गौतमबुद्धस्य मातुः नाम महामाया आसीत् ।
  • गौतम बुद्धः गुरुविश्वामित्रात् स्वशिक्षां गृहीतवान् ।

अंतिम शब्द

तो दोस्तों आपको गौतम बुद्ध पर 10 लाइन संस्कृत में (10 Lines On Gautam Buddha In Sanskrit) पढ़ कर कैसा लगा? मैं आशा करता हूँ की आप सभी को Gautam Buddha Essay In Sanskrit जरुर से पसंद आया होगा।

अब यदि आपको यह लेख पसंद आया हैं और इससे कुछ भी नया सिखने को मिला हो तो इसे अपने सभी दोस्तों के साथ भी जरुर से शेयर करें।

HindiQueries पर आप सभी को मनोरंजन, शिक्षा, जीवनी, व्यवसाय, टेक्नोलॉजी, अदि के साथ और भी बहुत सारी जानकारियां हिंदी मे प्राप्त होंगी।

Sharing Is Caring:

Leave a Comment